Declension table of ?siṃhāvaloka

Deva

MasculineSingularDualPlural
Nominativesiṃhāvalokaḥ siṃhāvalokau siṃhāvalokāḥ
Vocativesiṃhāvaloka siṃhāvalokau siṃhāvalokāḥ
Accusativesiṃhāvalokam siṃhāvalokau siṃhāvalokān
Instrumentalsiṃhāvalokena siṃhāvalokābhyām siṃhāvalokaiḥ siṃhāvalokebhiḥ
Dativesiṃhāvalokāya siṃhāvalokābhyām siṃhāvalokebhyaḥ
Ablativesiṃhāvalokāt siṃhāvalokābhyām siṃhāvalokebhyaḥ
Genitivesiṃhāvalokasya siṃhāvalokayoḥ siṃhāvalokānām
Locativesiṃhāvaloke siṃhāvalokayoḥ siṃhāvalokeṣu

Compound siṃhāvaloka -

Adverb -siṃhāvalokam -siṃhāvalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria