Declension table of ?siṃhāsanaraṇa

Deva

MasculineSingularDualPlural
Nominativesiṃhāsanaraṇaḥ siṃhāsanaraṇau siṃhāsanaraṇāḥ
Vocativesiṃhāsanaraṇa siṃhāsanaraṇau siṃhāsanaraṇāḥ
Accusativesiṃhāsanaraṇam siṃhāsanaraṇau siṃhāsanaraṇān
Instrumentalsiṃhāsanaraṇena siṃhāsanaraṇābhyām siṃhāsanaraṇaiḥ siṃhāsanaraṇebhiḥ
Dativesiṃhāsanaraṇāya siṃhāsanaraṇābhyām siṃhāsanaraṇebhyaḥ
Ablativesiṃhāsanaraṇāt siṃhāsanaraṇābhyām siṃhāsanaraṇebhyaḥ
Genitivesiṃhāsanaraṇasya siṃhāsanaraṇayoḥ siṃhāsanaraṇānām
Locativesiṃhāsanaraṇe siṃhāsanaraṇayoḥ siṃhāsanaraṇeṣu

Compound siṃhāsanaraṇa -

Adverb -siṃhāsanaraṇam -siṃhāsanaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria