Declension table of ?siṃhāsanadvātriṃśatputrikāvārttā

Deva

FeminineSingularDualPlural
Nominativesiṃhāsanadvātriṃśatputrikāvārttā siṃhāsanadvātriṃśatputrikāvārtte siṃhāsanadvātriṃśatputrikāvārttāḥ
Vocativesiṃhāsanadvātriṃśatputrikāvārtte siṃhāsanadvātriṃśatputrikāvārtte siṃhāsanadvātriṃśatputrikāvārttāḥ
Accusativesiṃhāsanadvātriṃśatputrikāvārttām siṃhāsanadvātriṃśatputrikāvārtte siṃhāsanadvātriṃśatputrikāvārttāḥ
Instrumentalsiṃhāsanadvātriṃśatputrikāvārttayā siṃhāsanadvātriṃśatputrikāvārttābhyām siṃhāsanadvātriṃśatputrikāvārttābhiḥ
Dativesiṃhāsanadvātriṃśatputrikāvārttāyai siṃhāsanadvātriṃśatputrikāvārttābhyām siṃhāsanadvātriṃśatputrikāvārttābhyaḥ
Ablativesiṃhāsanadvātriṃśatputrikāvārttāyāḥ siṃhāsanadvātriṃśatputrikāvārttābhyām siṃhāsanadvātriṃśatputrikāvārttābhyaḥ
Genitivesiṃhāsanadvātriṃśatputrikāvārttāyāḥ siṃhāsanadvātriṃśatputrikāvārttayoḥ siṃhāsanadvātriṃśatputrikāvārttānām
Locativesiṃhāsanadvātriṃśatputrikāvārttāyām siṃhāsanadvātriṃśatputrikāvārttayoḥ siṃhāsanadvātriṃśatputrikāvārttāsu

Adverb -siṃhāsanadvātriṃśatputrikāvārttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria