Declension table of ?siṃhāsanadvātriṃśatikā

Deva

FeminineSingularDualPlural
Nominativesiṃhāsanadvātriṃśatikā siṃhāsanadvātriṃśatike siṃhāsanadvātriṃśatikāḥ
Vocativesiṃhāsanadvātriṃśatike siṃhāsanadvātriṃśatike siṃhāsanadvātriṃśatikāḥ
Accusativesiṃhāsanadvātriṃśatikām siṃhāsanadvātriṃśatike siṃhāsanadvātriṃśatikāḥ
Instrumentalsiṃhāsanadvātriṃśatikayā siṃhāsanadvātriṃśatikābhyām siṃhāsanadvātriṃśatikābhiḥ
Dativesiṃhāsanadvātriṃśatikāyai siṃhāsanadvātriṃśatikābhyām siṃhāsanadvātriṃśatikābhyaḥ
Ablativesiṃhāsanadvātriṃśatikāyāḥ siṃhāsanadvātriṃśatikābhyām siṃhāsanadvātriṃśatikābhyaḥ
Genitivesiṃhāsanadvātriṃśatikāyāḥ siṃhāsanadvātriṃśatikayoḥ siṃhāsanadvātriṃśatikānām
Locativesiṃhāsanadvātriṃśatikāyām siṃhāsanadvātriṃśatikayoḥ siṃhāsanadvātriṃśatikāsu

Adverb -siṃhāsanadvātriṃśatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria