Declension table of ?siṃhāḍhya

Deva

NeuterSingularDualPlural
Nominativesiṃhāḍhyam siṃhāḍhye siṃhāḍhyāni
Vocativesiṃhāḍhya siṃhāḍhye siṃhāḍhyāni
Accusativesiṃhāḍhyam siṃhāḍhye siṃhāḍhyāni
Instrumentalsiṃhāḍhyena siṃhāḍhyābhyām siṃhāḍhyaiḥ
Dativesiṃhāḍhyāya siṃhāḍhyābhyām siṃhāḍhyebhyaḥ
Ablativesiṃhāḍhyāt siṃhāḍhyābhyām siṃhāḍhyebhyaḥ
Genitivesiṃhāḍhyasya siṃhāḍhyayoḥ siṃhāḍhyānām
Locativesiṃhāḍhye siṃhāḍhyayoḥ siṃhāḍhyeṣu

Compound siṃhāḍhya -

Adverb -siṃhāḍhyam -siṃhāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria