Declension table of ?siṃhāḍhya

Deva

MasculineSingularDualPlural
Nominativesiṃhāḍhyaḥ siṃhāḍhyau siṃhāḍhyāḥ
Vocativesiṃhāḍhya siṃhāḍhyau siṃhāḍhyāḥ
Accusativesiṃhāḍhyam siṃhāḍhyau siṃhāḍhyān
Instrumentalsiṃhāḍhyena siṃhāḍhyābhyām siṃhāḍhyaiḥ siṃhāḍhyebhiḥ
Dativesiṃhāḍhyāya siṃhāḍhyābhyām siṃhāḍhyebhyaḥ
Ablativesiṃhāḍhyāt siṃhāḍhyābhyām siṃhāḍhyebhyaḥ
Genitivesiṃhāḍhyasya siṃhāḍhyayoḥ siṃhāḍhyānām
Locativesiṃhāḍhye siṃhāḍhyayoḥ siṃhāḍhyeṣu

Compound siṃhāḍhya -

Adverb -siṃhāḍhyam -siṃhāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria