Declension table of ?sañcat

Deva

MasculineSingularDualPlural
Nominativesañcan sañcantau sañcantaḥ
Vocativesañcan sañcantau sañcantaḥ
Accusativesañcantam sañcantau sañcataḥ
Instrumentalsañcatā sañcadbhyām sañcadbhiḥ
Dativesañcate sañcadbhyām sañcadbhyaḥ
Ablativesañcataḥ sañcadbhyām sañcadbhyaḥ
Genitivesañcataḥ sañcatoḥ sañcatām
Locativesañcati sañcatoḥ sañcatsu

Compound sañcat -

Adverb -sañcantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria