Declension table of ?saśukratva

Deva

NeuterSingularDualPlural
Nominativesaśukratvam saśukratve saśukratvāni
Vocativesaśukratva saśukratve saśukratvāni
Accusativesaśukratvam saśukratve saśukratvāni
Instrumentalsaśukratvena saśukratvābhyām saśukratvaiḥ
Dativesaśukratvāya saśukratvābhyām saśukratvebhyaḥ
Ablativesaśukratvāt saśukratvābhyām saśukratvebhyaḥ
Genitivesaśukratvasya saśukratvayoḥ saśukratvānām
Locativesaśukratve saśukratvayoḥ saśukratveṣu

Compound saśukratva -

Adverb -saśukratvam -saśukratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria