Declension table of ?saśikhaṇḍin

Deva

MasculineSingularDualPlural
Nominativesaśikhaṇḍī saśikhaṇḍinau saśikhaṇḍinaḥ
Vocativesaśikhaṇḍin saśikhaṇḍinau saśikhaṇḍinaḥ
Accusativesaśikhaṇḍinam saśikhaṇḍinau saśikhaṇḍinaḥ
Instrumentalsaśikhaṇḍinā saśikhaṇḍibhyām saśikhaṇḍibhiḥ
Dativesaśikhaṇḍine saśikhaṇḍibhyām saśikhaṇḍibhyaḥ
Ablativesaśikhaṇḍinaḥ saśikhaṇḍibhyām saśikhaṇḍibhyaḥ
Genitivesaśikhaṇḍinaḥ saśikhaṇḍinoḥ saśikhaṇḍinām
Locativesaśikhaṇḍini saśikhaṇḍinoḥ saśikhaṇḍiṣu

Compound saśikhaṇḍi -

Adverb -saśikhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria