Declension table of ?saśariṇī

Deva

FeminineSingularDualPlural
Nominativesaśariṇī saśariṇyau saśariṇyaḥ
Vocativesaśariṇi saśariṇyau saśariṇyaḥ
Accusativesaśariṇīm saśariṇyau saśariṇīḥ
Instrumentalsaśariṇyā saśariṇībhyām saśariṇībhiḥ
Dativesaśariṇyai saśariṇībhyām saśariṇībhyaḥ
Ablativesaśariṇyāḥ saśariṇībhyām saśariṇībhyaḥ
Genitivesaśariṇyāḥ saśariṇyoḥ saśariṇīnām
Locativesaśariṇyām saśariṇyoḥ saśariṇīṣu

Compound saśariṇi - saśariṇī -

Adverb -saśariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria