Declension table of ?saśālmala

Deva

MasculineSingularDualPlural
Nominativesaśālmalaḥ saśālmalau saśālmalāḥ
Vocativesaśālmala saśālmalau saśālmalāḥ
Accusativesaśālmalam saśālmalau saśālmalān
Instrumentalsaśālmalena saśālmalābhyām saśālmalaiḥ saśālmalebhiḥ
Dativesaśālmalāya saśālmalābhyām saśālmalebhyaḥ
Ablativesaśālmalāt saśālmalābhyām saśālmalebhyaḥ
Genitivesaśālmalasya saśālmalayoḥ saśālmalānām
Locativesaśālmale saśālmalayoḥ saśālmaleṣu

Compound saśālmala -

Adverb -saśālmalam -saśālmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria