Declension table of ?sayudhiṣṭhira

Deva

NeuterSingularDualPlural
Nominativesayudhiṣṭhiram sayudhiṣṭhire sayudhiṣṭhirāṇi
Vocativesayudhiṣṭhira sayudhiṣṭhire sayudhiṣṭhirāṇi
Accusativesayudhiṣṭhiram sayudhiṣṭhire sayudhiṣṭhirāṇi
Instrumentalsayudhiṣṭhireṇa sayudhiṣṭhirābhyām sayudhiṣṭhiraiḥ
Dativesayudhiṣṭhirāya sayudhiṣṭhirābhyām sayudhiṣṭhirebhyaḥ
Ablativesayudhiṣṭhirāt sayudhiṣṭhirābhyām sayudhiṣṭhirebhyaḥ
Genitivesayudhiṣṭhirasya sayudhiṣṭhirayoḥ sayudhiṣṭhirāṇām
Locativesayudhiṣṭhire sayudhiṣṭhirayoḥ sayudhiṣṭhireṣu

Compound sayudhiṣṭhira -

Adverb -sayudhiṣṭhiram -sayudhiṣṭhirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria