Declension table of ?savyajana

Deva

NeuterSingularDualPlural
Nominativesavyajanam savyajane savyajanāni
Vocativesavyajana savyajane savyajanāni
Accusativesavyajanam savyajane savyajanāni
Instrumentalsavyajanena savyajanābhyām savyajanaiḥ
Dativesavyajanāya savyajanābhyām savyajanebhyaḥ
Ablativesavyajanāt savyajanābhyām savyajanebhyaḥ
Genitivesavyajanasya savyajanayoḥ savyajanānām
Locativesavyajane savyajanayoḥ savyajaneṣu

Compound savyajana -

Adverb -savyajanam -savyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria