Declension table of ?savyadha

Deva

NeuterSingularDualPlural
Nominativesavyadham savyadhe savyadhāni
Vocativesavyadha savyadhe savyadhāni
Accusativesavyadham savyadhe savyadhāni
Instrumentalsavyadhena savyadhābhyām savyadhaiḥ
Dativesavyadhāya savyadhābhyām savyadhebhyaḥ
Ablativesavyadhāt savyadhābhyām savyadhebhyaḥ
Genitivesavyadhasya savyadhayoḥ savyadhānām
Locativesavyadhe savyadhayoḥ savyadheṣu

Compound savyadha -

Adverb -savyadham -savyadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria