Declension table of ?savyabhicaraṇā

Deva

FeminineSingularDualPlural
Nominativesavyabhicaraṇā savyabhicaraṇe savyabhicaraṇāḥ
Vocativesavyabhicaraṇe savyabhicaraṇe savyabhicaraṇāḥ
Accusativesavyabhicaraṇām savyabhicaraṇe savyabhicaraṇāḥ
Instrumentalsavyabhicaraṇayā savyabhicaraṇābhyām savyabhicaraṇābhiḥ
Dativesavyabhicaraṇāyai savyabhicaraṇābhyām savyabhicaraṇābhyaḥ
Ablativesavyabhicaraṇāyāḥ savyabhicaraṇābhyām savyabhicaraṇābhyaḥ
Genitivesavyabhicaraṇāyāḥ savyabhicaraṇayoḥ savyabhicaraṇānām
Locativesavyabhicaraṇāyām savyabhicaraṇayoḥ savyabhicaraṇāsu

Adverb -savyabhicaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria