Declension table of ?savyabhicārasiddhāntagranthaṭīkā

Deva

FeminineSingularDualPlural
Nominativesavyabhicārasiddhāntagranthaṭīkā savyabhicārasiddhāntagranthaṭīke savyabhicārasiddhāntagranthaṭīkāḥ
Vocativesavyabhicārasiddhāntagranthaṭīke savyabhicārasiddhāntagranthaṭīke savyabhicārasiddhāntagranthaṭīkāḥ
Accusativesavyabhicārasiddhāntagranthaṭīkām savyabhicārasiddhāntagranthaṭīke savyabhicārasiddhāntagranthaṭīkāḥ
Instrumentalsavyabhicārasiddhāntagranthaṭīkayā savyabhicārasiddhāntagranthaṭīkābhyām savyabhicārasiddhāntagranthaṭīkābhiḥ
Dativesavyabhicārasiddhāntagranthaṭīkāyai savyabhicārasiddhāntagranthaṭīkābhyām savyabhicārasiddhāntagranthaṭīkābhyaḥ
Ablativesavyabhicārasiddhāntagranthaṭīkāyāḥ savyabhicārasiddhāntagranthaṭīkābhyām savyabhicārasiddhāntagranthaṭīkābhyaḥ
Genitivesavyabhicārasiddhāntagranthaṭīkāyāḥ savyabhicārasiddhāntagranthaṭīkayoḥ savyabhicārasiddhāntagranthaṭīkānām
Locativesavyabhicārasiddhāntagranthaṭīkāyām savyabhicārasiddhāntagranthaṭīkayoḥ savyabhicārasiddhāntagranthaṭīkāsu

Adverb -savyabhicārasiddhāntagranthaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria