Declension table of ?savyāśūnya

Deva

NeuterSingularDualPlural
Nominativesavyāśūnyam savyāśūnye savyāśūnyāni
Vocativesavyāśūnya savyāśūnye savyāśūnyāni
Accusativesavyāśūnyam savyāśūnye savyāśūnyāni
Instrumentalsavyāśūnyena savyāśūnyābhyām savyāśūnyaiḥ
Dativesavyāśūnyāya savyāśūnyābhyām savyāśūnyebhyaḥ
Ablativesavyāśūnyāt savyāśūnyābhyām savyāśūnyebhyaḥ
Genitivesavyāśūnyasya savyāśūnyayoḥ savyāśūnyānām
Locativesavyāśūnye savyāśūnyayoḥ savyāśūnyeṣu

Compound savyāśūnya -

Adverb -savyāśūnyam -savyāśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria