Declension table of ?savyāvṛtta

Deva

NeuterSingularDualPlural
Nominativesavyāvṛttam savyāvṛtte savyāvṛttāni
Vocativesavyāvṛtta savyāvṛtte savyāvṛttāni
Accusativesavyāvṛttam savyāvṛtte savyāvṛttāni
Instrumentalsavyāvṛttena savyāvṛttābhyām savyāvṛttaiḥ
Dativesavyāvṛttāya savyāvṛttābhyām savyāvṛttebhyaḥ
Ablativesavyāvṛttāt savyāvṛttābhyām savyāvṛttebhyaḥ
Genitivesavyāvṛttasya savyāvṛttayoḥ savyāvṛttānām
Locativesavyāvṛtte savyāvṛttayoḥ savyāvṛtteṣu

Compound savyāvṛtta -

Adverb -savyāvṛttam -savyāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria