Declension table of ?savrīḍa

Deva

NeuterSingularDualPlural
Nominativesavrīḍam savrīḍe savrīḍāni
Vocativesavrīḍa savrīḍe savrīḍāni
Accusativesavrīḍam savrīḍe savrīḍāni
Instrumentalsavrīḍena savrīḍābhyām savrīḍaiḥ
Dativesavrīḍāya savrīḍābhyām savrīḍebhyaḥ
Ablativesavrīḍāt savrīḍābhyām savrīḍebhyaḥ
Genitivesavrīḍasya savrīḍayoḥ savrīḍānām
Locativesavrīḍe savrīḍayoḥ savrīḍeṣu

Compound savrīḍa -

Adverb -savrīḍam -savrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria