Declension table of ?savrata

Deva

NeuterSingularDualPlural
Nominativesavratam savrate savratāni
Vocativesavrata savrate savratāni
Accusativesavratam savrate savratāni
Instrumentalsavratena savratābhyām savrataiḥ
Dativesavratāya savratābhyām savratebhyaḥ
Ablativesavratāt savratābhyām savratebhyaḥ
Genitivesavratasya savratayoḥ savratānām
Locativesavrate savratayoḥ savrateṣu

Compound savrata -

Adverb -savratam -savratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria