Declension table of ?savrata

Deva

MasculineSingularDualPlural
Nominativesavrataḥ savratau savratāḥ
Vocativesavrata savratau savratāḥ
Accusativesavratam savratau savratān
Instrumentalsavratena savratābhyām savrataiḥ savratebhiḥ
Dativesavratāya savratābhyām savratebhyaḥ
Ablativesavratāt savratābhyām savratebhyaḥ
Genitivesavratasya savratayoḥ savratānām
Locativesavrate savratayoḥ savrateṣu

Compound savrata -

Adverb -savratam -savratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria