Declension table of ?savraṇa

Deva

MasculineSingularDualPlural
Nominativesavraṇaḥ savraṇau savraṇāḥ
Vocativesavraṇa savraṇau savraṇāḥ
Accusativesavraṇam savraṇau savraṇān
Instrumentalsavraṇena savraṇābhyām savraṇaiḥ savraṇebhiḥ
Dativesavraṇāya savraṇābhyām savraṇebhyaḥ
Ablativesavraṇāt savraṇābhyām savraṇebhyaḥ
Genitivesavraṇasya savraṇayoḥ savraṇānām
Locativesavraṇe savraṇayoḥ savraṇeṣu

Compound savraṇa -

Adverb -savraṇam -savraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria