Declension table of ?saviśeṣaṇa

Deva

MasculineSingularDualPlural
Nominativesaviśeṣaṇaḥ saviśeṣaṇau saviśeṣaṇāḥ
Vocativesaviśeṣaṇa saviśeṣaṇau saviśeṣaṇāḥ
Accusativesaviśeṣaṇam saviśeṣaṇau saviśeṣaṇān
Instrumentalsaviśeṣaṇena saviśeṣaṇābhyām saviśeṣaṇaiḥ saviśeṣaṇebhiḥ
Dativesaviśeṣaṇāya saviśeṣaṇābhyām saviśeṣaṇebhyaḥ
Ablativesaviśeṣaṇāt saviśeṣaṇābhyām saviśeṣaṇebhyaḥ
Genitivesaviśeṣaṇasya saviśeṣaṇayoḥ saviśeṣaṇānām
Locativesaviśeṣaṇe saviśeṣaṇayoḥ saviśeṣaṇeṣu

Compound saviśeṣaṇa -

Adverb -saviśeṣaṇam -saviśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria