Declension table of ?savivekā

Deva

FeminineSingularDualPlural
Nominativesavivekā saviveke savivekāḥ
Vocativesaviveke saviveke savivekāḥ
Accusativesavivekām saviveke savivekāḥ
Instrumentalsavivekayā savivekābhyām savivekābhiḥ
Dativesavivekāyai savivekābhyām savivekābhyaḥ
Ablativesavivekāyāḥ savivekābhyām savivekābhyaḥ
Genitivesavivekāyāḥ savivekayoḥ savivekānām
Locativesavivekāyām savivekayoḥ savivekāsu

Adverb -savivekam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria