Declension table of ?savivadha

Deva

NeuterSingularDualPlural
Nominativesavivadham savivadhe savivadhāni
Vocativesavivadha savivadhe savivadhāni
Accusativesavivadham savivadhe savivadhāni
Instrumentalsavivadhena savivadhābhyām savivadhaiḥ
Dativesavivadhāya savivadhābhyām savivadhebhyaḥ
Ablativesavivadhāt savivadhābhyām savivadhebhyaḥ
Genitivesavivadhasya savivadhayoḥ savivadhānām
Locativesavivadhe savivadhayoḥ savivadheṣu

Compound savivadha -

Adverb -savivadham -savivadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria