Declension table of ?savitṛprasūta

Deva

MasculineSingularDualPlural
Nominativesavitṛprasūtaḥ savitṛprasūtau savitṛprasūtāḥ
Vocativesavitṛprasūta savitṛprasūtau savitṛprasūtāḥ
Accusativesavitṛprasūtam savitṛprasūtau savitṛprasūtān
Instrumentalsavitṛprasūtena savitṛprasūtābhyām savitṛprasūtaiḥ savitṛprasūtebhiḥ
Dativesavitṛprasūtāya savitṛprasūtābhyām savitṛprasūtebhyaḥ
Ablativesavitṛprasūtāt savitṛprasūtābhyām savitṛprasūtebhyaḥ
Genitivesavitṛprasūtasya savitṛprasūtayoḥ savitṛprasūtānām
Locativesavitṛprasūte savitṛprasūtayoḥ savitṛprasūteṣu

Compound savitṛprasūta -

Adverb -savitṛprasūtam -savitṛprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria