Declension table of ?savilāsa

Deva

NeuterSingularDualPlural
Nominativesavilāsam savilāse savilāsāni
Vocativesavilāsa savilāse savilāsāni
Accusativesavilāsam savilāse savilāsāni
Instrumentalsavilāsena savilāsābhyām savilāsaiḥ
Dativesavilāsāya savilāsābhyām savilāsebhyaḥ
Ablativesavilāsāt savilāsābhyām savilāsebhyaḥ
Genitivesavilāsasya savilāsayoḥ savilāsānām
Locativesavilāse savilāsayoḥ savilāseṣu

Compound savilāsa -

Adverb -savilāsam -savilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria