Declension table of ?savīvadha

Deva

MasculineSingularDualPlural
Nominativesavīvadhaḥ savīvadhau savīvadhāḥ
Vocativesavīvadha savīvadhau savīvadhāḥ
Accusativesavīvadham savīvadhau savīvadhān
Instrumentalsavīvadhena savīvadhābhyām savīvadhaiḥ savīvadhebhiḥ
Dativesavīvadhāya savīvadhābhyām savīvadhebhyaḥ
Ablativesavīvadhāt savīvadhābhyām savīvadhebhyaḥ
Genitivesavīvadhasya savīvadhayoḥ savīvadhānām
Locativesavīvadhe savīvadhayoḥ savīvadheṣu

Compound savīvadha -

Adverb -savīvadham -savīvadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria