Declension table of ?savigraha

Deva

MasculineSingularDualPlural
Nominativesavigrahaḥ savigrahau savigrahāḥ
Vocativesavigraha savigrahau savigrahāḥ
Accusativesavigraham savigrahau savigrahān
Instrumentalsavigraheṇa savigrahābhyām savigrahaiḥ savigrahebhiḥ
Dativesavigrahāya savigrahābhyām savigrahebhyaḥ
Ablativesavigrahāt savigrahābhyām savigrahebhyaḥ
Genitivesavigrahasya savigrahayoḥ savigrahāṇām
Locativesavigrahe savigrahayoḥ savigraheṣu

Compound savigraha -

Adverb -savigraham -savigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria