Declension table of ?savidha

Deva

MasculineSingularDualPlural
Nominativesavidhaḥ savidhau savidhāḥ
Vocativesavidha savidhau savidhāḥ
Accusativesavidham savidhau savidhān
Instrumentalsavidhena savidhābhyām savidhaiḥ savidhebhiḥ
Dativesavidhāya savidhābhyām savidhebhyaḥ
Ablativesavidhāt savidhābhyām savidhebhyaḥ
Genitivesavidhasya savidhayoḥ savidhānām
Locativesavidhe savidhayoḥ savidheṣu

Compound savidha -

Adverb -savidham -savidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria