Declension table of ?saviṣāda

Deva

MasculineSingularDualPlural
Nominativesaviṣādaḥ saviṣādau saviṣādāḥ
Vocativesaviṣāda saviṣādau saviṣādāḥ
Accusativesaviṣādam saviṣādau saviṣādān
Instrumentalsaviṣādena saviṣādābhyām saviṣādaiḥ saviṣādebhiḥ
Dativesaviṣādāya saviṣādābhyām saviṣādebhyaḥ
Ablativesaviṣādāt saviṣādābhyām saviṣādebhyaḥ
Genitivesaviṣādasya saviṣādayoḥ saviṣādānām
Locativesaviṣāde saviṣādayoḥ saviṣādeṣu

Compound saviṣāda -

Adverb -saviṣādam -saviṣādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria