Declension table of ?saviṣāṇa

Deva

NeuterSingularDualPlural
Nominativesaviṣāṇam saviṣāṇe saviṣāṇāni
Vocativesaviṣāṇa saviṣāṇe saviṣāṇāni
Accusativesaviṣāṇam saviṣāṇe saviṣāṇāni
Instrumentalsaviṣāṇena saviṣāṇābhyām saviṣāṇaiḥ
Dativesaviṣāṇāya saviṣāṇābhyām saviṣāṇebhyaḥ
Ablativesaviṣāṇāt saviṣāṇābhyām saviṣāṇebhyaḥ
Genitivesaviṣāṇasya saviṣāṇayoḥ saviṣāṇānām
Locativesaviṣāṇe saviṣāṇayoḥ saviṣāṇeṣu

Compound saviṣāṇa -

Adverb -saviṣāṇam -saviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria