Declension table of ?saviṃśa

Deva

MasculineSingularDualPlural
Nominativesaviṃśaḥ saviṃśau saviṃśāḥ
Vocativesaviṃśa saviṃśau saviṃśāḥ
Accusativesaviṃśam saviṃśau saviṃśān
Instrumentalsaviṃśena saviṃśābhyām saviṃśaiḥ saviṃśebhiḥ
Dativesaviṃśāya saviṃśābhyām saviṃśebhyaḥ
Ablativesaviṃśāt saviṃśābhyām saviṃśebhyaḥ
Genitivesaviṃśasya saviṃśayoḥ saviṃśānām
Locativesaviṃśe saviṃśayoḥ saviṃśeṣu

Compound saviṃśa -

Adverb -saviṃśam -saviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria