Declension table of ?saveṇuvīṇāpaṇavānunāda

Deva

MasculineSingularDualPlural
Nominativesaveṇuvīṇāpaṇavānunādaḥ saveṇuvīṇāpaṇavānunādau saveṇuvīṇāpaṇavānunādāḥ
Vocativesaveṇuvīṇāpaṇavānunāda saveṇuvīṇāpaṇavānunādau saveṇuvīṇāpaṇavānunādāḥ
Accusativesaveṇuvīṇāpaṇavānunādam saveṇuvīṇāpaṇavānunādau saveṇuvīṇāpaṇavānunādān
Instrumentalsaveṇuvīṇāpaṇavānunādena saveṇuvīṇāpaṇavānunādābhyām saveṇuvīṇāpaṇavānunādaiḥ saveṇuvīṇāpaṇavānunādebhiḥ
Dativesaveṇuvīṇāpaṇavānunādāya saveṇuvīṇāpaṇavānunādābhyām saveṇuvīṇāpaṇavānunādebhyaḥ
Ablativesaveṇuvīṇāpaṇavānunādāt saveṇuvīṇāpaṇavānunādābhyām saveṇuvīṇāpaṇavānunādebhyaḥ
Genitivesaveṇuvīṇāpaṇavānunādasya saveṇuvīṇāpaṇavānunādayoḥ saveṇuvīṇāpaṇavānunādānām
Locativesaveṇuvīṇāpaṇavānunāde saveṇuvīṇāpaṇavānunādayoḥ saveṇuvīṇāpaṇavānunādeṣu

Compound saveṇuvīṇāpaṇavānunāda -

Adverb -saveṇuvīṇāpaṇavānunādam -saveṇuvīṇāpaṇavānunādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria