Declension table of ?savavidhā

Deva

FeminineSingularDualPlural
Nominativesavavidhā savavidhe savavidhāḥ
Vocativesavavidhe savavidhe savavidhāḥ
Accusativesavavidhām savavidhe savavidhāḥ
Instrumentalsavavidhayā savavidhābhyām savavidhābhiḥ
Dativesavavidhāyai savavidhābhyām savavidhābhyaḥ
Ablativesavavidhāyāḥ savavidhābhyām savavidhābhyaḥ
Genitivesavavidhāyāḥ savavidhayoḥ savavidhānām
Locativesavavidhāyām savavidhayoḥ savavidhāsu

Adverb -savavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria