Declension table of ?savarūthin

Deva

MasculineSingularDualPlural
Nominativesavarūthī savarūthinau savarūthinaḥ
Vocativesavarūthin savarūthinau savarūthinaḥ
Accusativesavarūthinam savarūthinau savarūthinaḥ
Instrumentalsavarūthinā savarūthibhyām savarūthibhiḥ
Dativesavarūthine savarūthibhyām savarūthibhyaḥ
Ablativesavarūthinaḥ savarūthibhyām savarūthibhyaḥ
Genitivesavarūthinaḥ savarūthinoḥ savarūthinām
Locativesavarūthini savarūthinoḥ savarūthiṣu

Compound savarūthi -

Adverb -savarūthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria