Declension table of ?savarūtha

Deva

NeuterSingularDualPlural
Nominativesavarūtham savarūthe savarūthāni
Vocativesavarūtha savarūthe savarūthāni
Accusativesavarūtham savarūthe savarūthāni
Instrumentalsavarūthena savarūthābhyām savarūthaiḥ
Dativesavarūthāya savarūthābhyām savarūthebhyaḥ
Ablativesavarūthāt savarūthābhyām savarūthebhyaḥ
Genitivesavarūthasya savarūthayoḥ savarūthānām
Locativesavarūthe savarūthayoḥ savarūtheṣu

Compound savarūtha -

Adverb -savarūtham -savarūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria