Declension table of ?savargīya

Deva

NeuterSingularDualPlural
Nominativesavargīyam savargīye savargīyāṇi
Vocativesavargīya savargīye savargīyāṇi
Accusativesavargīyam savargīye savargīyāṇi
Instrumentalsavargīyeṇa savargīyābhyām savargīyaiḥ
Dativesavargīyāya savargīyābhyām savargīyebhyaḥ
Ablativesavargīyāt savargīyābhyām savargīyebhyaḥ
Genitivesavargīyasya savargīyayoḥ savargīyāṇām
Locativesavargīye savargīyayoḥ savargīyeṣu

Compound savargīya -

Adverb -savargīyam -savargīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria