Declension table of ?savargīya

Deva

MasculineSingularDualPlural
Nominativesavargīyaḥ savargīyau savargīyāḥ
Vocativesavargīya savargīyau savargīyāḥ
Accusativesavargīyam savargīyau savargīyān
Instrumentalsavargīyeṇa savargīyābhyām savargīyaiḥ savargīyebhiḥ
Dativesavargīyāya savargīyābhyām savargīyebhyaḥ
Ablativesavargīyāt savargīyābhyām savargīyebhyaḥ
Genitivesavargīyasya savargīyayoḥ savargīyāṇām
Locativesavargīye savargīyayoḥ savargīyeṣu

Compound savargīya -

Adverb -savargīyam -savargīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria