Declension table of ?savarṇiliṅgin

Deva

NeuterSingularDualPlural
Nominativesavarṇiliṅgi savarṇiliṅginī savarṇiliṅgīni
Vocativesavarṇiliṅgin savarṇiliṅgi savarṇiliṅginī savarṇiliṅgīni
Accusativesavarṇiliṅgi savarṇiliṅginī savarṇiliṅgīni
Instrumentalsavarṇiliṅginā savarṇiliṅgibhyām savarṇiliṅgibhiḥ
Dativesavarṇiliṅgine savarṇiliṅgibhyām savarṇiliṅgibhyaḥ
Ablativesavarṇiliṅginaḥ savarṇiliṅgibhyām savarṇiliṅgibhyaḥ
Genitivesavarṇiliṅginaḥ savarṇiliṅginoḥ savarṇiliṅginām
Locativesavarṇiliṅgini savarṇiliṅginoḥ savarṇiliṅgiṣu

Compound savarṇiliṅgi -

Adverb -savarṇiliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria