Declension table of ?savarṇāsavarṇavivāha

Deva

MasculineSingularDualPlural
Nominativesavarṇāsavarṇavivāhaḥ savarṇāsavarṇavivāhau savarṇāsavarṇavivāhāḥ
Vocativesavarṇāsavarṇavivāha savarṇāsavarṇavivāhau savarṇāsavarṇavivāhāḥ
Accusativesavarṇāsavarṇavivāham savarṇāsavarṇavivāhau savarṇāsavarṇavivāhān
Instrumentalsavarṇāsavarṇavivāhena savarṇāsavarṇavivāhābhyām savarṇāsavarṇavivāhaiḥ savarṇāsavarṇavivāhebhiḥ
Dativesavarṇāsavarṇavivāhāya savarṇāsavarṇavivāhābhyām savarṇāsavarṇavivāhebhyaḥ
Ablativesavarṇāsavarṇavivāhāt savarṇāsavarṇavivāhābhyām savarṇāsavarṇavivāhebhyaḥ
Genitivesavarṇāsavarṇavivāhasya savarṇāsavarṇavivāhayoḥ savarṇāsavarṇavivāhānām
Locativesavarṇāsavarṇavivāhe savarṇāsavarṇavivāhayoḥ savarṇāsavarṇavivāheṣu

Compound savarṇāsavarṇavivāha -

Adverb -savarṇāsavarṇavivāham -savarṇāsavarṇavivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria