Declension table of ?savanīyakāla

Deva

MasculineSingularDualPlural
Nominativesavanīyakālaḥ savanīyakālau savanīyakālāḥ
Vocativesavanīyakāla savanīyakālau savanīyakālāḥ
Accusativesavanīyakālam savanīyakālau savanīyakālān
Instrumentalsavanīyakālena savanīyakālābhyām savanīyakālaiḥ savanīyakālebhiḥ
Dativesavanīyakālāya savanīyakālābhyām savanīyakālebhyaḥ
Ablativesavanīyakālāt savanīyakālābhyām savanīyakālebhyaḥ
Genitivesavanīyakālasya savanīyakālayoḥ savanīyakālānām
Locativesavanīyakāle savanīyakālayoḥ savanīyakāleṣu

Compound savanīyakāla -

Adverb -savanīyakālam -savanīyakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria