Declension table of ?savalga

Deva

MasculineSingularDualPlural
Nominativesavalgaḥ savalgau savalgāḥ
Vocativesavalga savalgau savalgāḥ
Accusativesavalgam savalgau savalgān
Instrumentalsavalgena savalgābhyām savalgaiḥ savalgebhiḥ
Dativesavalgāya savalgābhyām savalgebhyaḥ
Ablativesavalgāt savalgābhyām savalgebhyaḥ
Genitivesavalgasya savalgayoḥ savalgānām
Locativesavalge savalgayoḥ savalgeṣu

Compound savalga -

Adverb -savalgam -savalgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria