Declension table of ?savajrasaṅghāta

Deva

NeuterSingularDualPlural
Nominativesavajrasaṅghātam savajrasaṅghāte savajrasaṅghātāni
Vocativesavajrasaṅghāta savajrasaṅghāte savajrasaṅghātāni
Accusativesavajrasaṅghātam savajrasaṅghāte savajrasaṅghātāni
Instrumentalsavajrasaṅghātena savajrasaṅghātābhyām savajrasaṅghātaiḥ
Dativesavajrasaṅghātāya savajrasaṅghātābhyām savajrasaṅghātebhyaḥ
Ablativesavajrasaṅghātāt savajrasaṅghātābhyām savajrasaṅghātebhyaḥ
Genitivesavajrasaṅghātasya savajrasaṅghātayoḥ savajrasaṅghātānām
Locativesavajrasaṅghāte savajrasaṅghātayoḥ savajrasaṅghāteṣu

Compound savajrasaṅghāta -

Adverb -savajrasaṅghātam -savajrasaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria