Declension table of ?savālakhilya

Deva

MasculineSingularDualPlural
Nominativesavālakhilyaḥ savālakhilyau savālakhilyāḥ
Vocativesavālakhilya savālakhilyau savālakhilyāḥ
Accusativesavālakhilyam savālakhilyau savālakhilyān
Instrumentalsavālakhilyena savālakhilyābhyām savālakhilyaiḥ savālakhilyebhiḥ
Dativesavālakhilyāya savālakhilyābhyām savālakhilyebhyaḥ
Ablativesavālakhilyāt savālakhilyābhyām savālakhilyebhyaḥ
Genitivesavālakhilyasya savālakhilyayoḥ savālakhilyānām
Locativesavālakhilye savālakhilyayoḥ savālakhilyeṣu

Compound savālakhilya -

Adverb -savālakhilyam -savālakhilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria