Declension table of ?sauvīrabhakta

Deva

NeuterSingularDualPlural
Nominativesauvīrabhaktam sauvīrabhakte sauvīrabhaktāni
Vocativesauvīrabhakta sauvīrabhakte sauvīrabhaktāni
Accusativesauvīrabhaktam sauvīrabhakte sauvīrabhaktāni
Instrumentalsauvīrabhaktena sauvīrabhaktābhyām sauvīrabhaktaiḥ
Dativesauvīrabhaktāya sauvīrabhaktābhyām sauvīrabhaktebhyaḥ
Ablativesauvīrabhaktāt sauvīrabhaktābhyām sauvīrabhaktebhyaḥ
Genitivesauvīrabhaktasya sauvīrabhaktayoḥ sauvīrabhaktānām
Locativesauvīrabhakte sauvīrabhaktayoḥ sauvīrabhakteṣu

Compound sauvīrabhakta -

Adverb -sauvīrabhaktam -sauvīrabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria