Declension table of ?sauviṣṭakṛtī

Deva

FeminineSingularDualPlural
Nominativesauviṣṭakṛtī sauviṣṭakṛtyau sauviṣṭakṛtyaḥ
Vocativesauviṣṭakṛti sauviṣṭakṛtyau sauviṣṭakṛtyaḥ
Accusativesauviṣṭakṛtīm sauviṣṭakṛtyau sauviṣṭakṛtīḥ
Instrumentalsauviṣṭakṛtyā sauviṣṭakṛtībhyām sauviṣṭakṛtībhiḥ
Dativesauviṣṭakṛtyai sauviṣṭakṛtībhyām sauviṣṭakṛtībhyaḥ
Ablativesauviṣṭakṛtyāḥ sauviṣṭakṛtībhyām sauviṣṭakṛtībhyaḥ
Genitivesauviṣṭakṛtyāḥ sauviṣṭakṛtyoḥ sauviṣṭakṛtīnām
Locativesauviṣṭakṛtyām sauviṣṭakṛtyoḥ sauviṣṭakṛtīṣu

Compound sauviṣṭakṛti - sauviṣṭakṛtī -

Adverb -sauviṣṭakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria