Declension table of ?sauviṣṭakṛta

Deva

NeuterSingularDualPlural
Nominativesauviṣṭakṛtam sauviṣṭakṛte sauviṣṭakṛtāni
Vocativesauviṣṭakṛta sauviṣṭakṛte sauviṣṭakṛtāni
Accusativesauviṣṭakṛtam sauviṣṭakṛte sauviṣṭakṛtāni
Instrumentalsauviṣṭakṛtena sauviṣṭakṛtābhyām sauviṣṭakṛtaiḥ
Dativesauviṣṭakṛtāya sauviṣṭakṛtābhyām sauviṣṭakṛtebhyaḥ
Ablativesauviṣṭakṛtāt sauviṣṭakṛtābhyām sauviṣṭakṛtebhyaḥ
Genitivesauviṣṭakṛtasya sauviṣṭakṛtayoḥ sauviṣṭakṛtānām
Locativesauviṣṭakṛte sauviṣṭakṛtayoḥ sauviṣṭakṛteṣu

Compound sauviṣṭakṛta -

Adverb -sauviṣṭakṛtam -sauviṣṭakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria