Declension table of ?sauviṣṭakṛta

Deva

MasculineSingularDualPlural
Nominativesauviṣṭakṛtaḥ sauviṣṭakṛtau sauviṣṭakṛtāḥ
Vocativesauviṣṭakṛta sauviṣṭakṛtau sauviṣṭakṛtāḥ
Accusativesauviṣṭakṛtam sauviṣṭakṛtau sauviṣṭakṛtān
Instrumentalsauviṣṭakṛtena sauviṣṭakṛtābhyām sauviṣṭakṛtaiḥ sauviṣṭakṛtebhiḥ
Dativesauviṣṭakṛtāya sauviṣṭakṛtābhyām sauviṣṭakṛtebhyaḥ
Ablativesauviṣṭakṛtāt sauviṣṭakṛtābhyām sauviṣṭakṛtebhyaḥ
Genitivesauviṣṭakṛtasya sauviṣṭakṛtayoḥ sauviṣṭakṛtānām
Locativesauviṣṭakṛte sauviṣṭakṛtayoḥ sauviṣṭakṛteṣu

Compound sauviṣṭakṛta -

Adverb -sauviṣṭakṛtam -sauviṣṭakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria