Declension table of ?sauviṣṭakṛt

Deva

NeuterSingularDualPlural
Nominativesauviṣṭakṛt sauviṣṭakṛtī sauviṣṭakṛnti
Vocativesauviṣṭakṛt sauviṣṭakṛtī sauviṣṭakṛnti
Accusativesauviṣṭakṛt sauviṣṭakṛtī sauviṣṭakṛnti
Instrumentalsauviṣṭakṛtā sauviṣṭakṛdbhyām sauviṣṭakṛdbhiḥ
Dativesauviṣṭakṛte sauviṣṭakṛdbhyām sauviṣṭakṛdbhyaḥ
Ablativesauviṣṭakṛtaḥ sauviṣṭakṛdbhyām sauviṣṭakṛdbhyaḥ
Genitivesauviṣṭakṛtaḥ sauviṣṭakṛtoḥ sauviṣṭakṛtām
Locativesauviṣṭakṛti sauviṣṭakṛtoḥ sauviṣṭakṛtsu

Compound sauviṣṭakṛt -

Adverb -sauviṣṭakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria